||Sundarakanda ||

|| Sarga 20||( Only Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍ.
atha viṁśassargaḥ

sa tāṁ parivr̥tām dīnāṁ nirānandāṁ tapassvinīm|
sākārairmathurairvākyaiḥ nyadarśayata rāvaṇaḥ||1||

māṁ dr̥ṣṭvā nāganāsōru gūhamāna stanōdaram|
adarśanamivātmānaṁ bhayānnētuṁ tva miccasi||2||

kāmayētvāṁ viśālākṣī bahumanyasva māṁ priyē|
sarvāṅga guṇa saṁpannē sarvalōkamanōharē||3||

nēha kēcinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ|
vyapasarpatu tē sītē bhayaṁ mattassamutthitam||4||్

svadharmō rakṣasāṁ bhīru sarvathaiva nasaṁśayaḥ|
gamanaṁ vā parastrīṇāṁ haraṇaṁ saṁpramadhya vā||5||

ēvaṁ caitadakāmaṁ tu na tvāṁ sprakṣyāmi maithili|
kāmaṁ kāmaḥ śarīrē mē yathā kāmaṁ pravartatām||6||

dēvī nēha bhayaṁ kāryaṁ mayi viśvasihi priyē|
praṇayasva ca tatvēna maivaṁ bhūḥ śōkalālasā||7||

ēkavēṇīdharāśayyā dhyānaṁ malina maṁbaram|
asthānē'pyupavāsaśca naitā nyaupayikāni tē||8||

vicitrāṇi ca mālyāni candanānyagarūṇi ca|
vividhāni ca vāsāṁsi divyānyābharaṇānica ||9||

mahārhāṇi ca pānāni śayanānyāsanāni ca|
gītaṁ nr̥ttaṁ ca vādyaṁca labha māṁ prāpya maithili||10||

strī ratnamasi maivaṁ bhūḥ kuru gātrēṣu bhūṣaṇaṁ|
māṁ prāpya hi kathaṁ nu syāt tvamanarhā suvigrahē||11||

idaṁ tē cāru saṁjātaṁ yauvanaṁ vyativartatē|
yat atītaṁ punarnaiti srōtaḥ śīghramapāmiva||12||

tvāṁ kr̥tvōparatō manyē rūpakartā sa viśvasr̥k |
na hi rūpōpamā tvanyā tavāsti śubhadarśanē||13||

tvāṁ samasādya vaidēhī rūpayauvanaśālinīm|
kaḥ pumā nativartēta sākṣā dapi pitāmahaḥ||14||

yadyat paśyāmi tē gātraṁ śītāṁśusadr̥śānanē|
tasmiṁ stasmin pr̥thuśrōṇī cakṣurmama nibadhyatē||15||

bhava maithili bhāryā mē mōha mēnaṁ visarjaya|
bahvināṁ uttamastrīṇāṁ āhr̥tānām itaḥ tataḥ||16||

sarvāsāmēva bhadraṁtē mamāgramahīṣībhava|
lōkēbhyō yāni ratnāni saṁpramathyāhr̥tāni vai||17||

tāni mē bhīru sarvāṇi rājyaṁ caitadahaṁ ca tē|
vijitya pr̥thivīṁ sarvāṁ nānānagaramālinīm||18||

janakāya pradāsyāmi tava hētōrvilāsinī|
nēha paśyāmi lōkē'nyaṁ yō mē pratibalō bhavēt ||19||

paśyamē sumahadvīryaṁ apratidvandvamāhavē|
asakr̥t saṁyugē bhagnā mayā vimr̥ditadhvajāḥ||20||

aśaktāḥ pratyanīkēṣu sthātuṁ mama surāsurāḥ|
iccayā kriyatā madya pratikarma tavōttamam||21||

saprabhāṇyavasajyantāṁ tavāṅgē bhūṣaṇānica|
sādhu paśyāmi tē rūpaṁ saṁyuktaṁ pratikarmaṇā||22||

pratikarmābhi saṁyuktā dākṣiṇyēna varānanē|
bhuṁkṣvabhōgān yathākāmaṁ piba bhīru ramasva ca||23||
'
yathēṣṭaṁ ca prayacca tvaṁ pr̥thivīṁ vā dhanāni ca|
lalasva mayi visrabdā dhr̥ṣṭa mājñāpayasva ca||24||

matprasādā llalantyāśca lalantāṁ bhāndhavā stava |
buddhiṁ māmanupaśya tvaṁ śriyaṁ bhadrē yaśaśca mē||25||

kiṁ kariṣyasi rāmēṇa subhagē cīravāsasā|
nikṣipta vijayō rāmō gataśrīḥ vanagōcaraḥ||26||

vratī sthaṇḍilaśāyī ca śaṅkē jīvati vā na vā|
na hi vaidēhi rāma stvāṁ draṣṭuṁ vāpyupalapsyatē||27||

purō balākai rasitaiḥ mēghaiḥ jyōtsnāmivāvr̥tam|
na cāpi mama hastā ttvām prāptu marhati rāghavaḥ||28||

hiraṇyakaśipuḥ kīrtiṁ iṁdrahastagatāmiva|
cārusmitē cārudati cārunētrē vilāsini|| 29||

manōharasi mē bhīru suparṇaḥ pannagaṁ yathā|
kliṣṭa kauśēyavasanāṁ tanvī mapyanalaṅkr̥tām||30||

tāṁ dr̥ṣṭvā svēṣu dārēṣu ratiṁ nōpalabhāmyaham|
antaḥpura nivāsinyaḥ striyaḥ sarvaguṇānvitāḥ||31||

yāvaṁtyō mama sarvāsām aiśvvaryaṁ kuru jānaki|
mama hyasitakēśāṁtē trailōkyapravarā sstriyaḥ||32||

tāstvāṁ paricariṣyanti śriya mapsarasō yathā|
yāni vaiśravaṇē subhru ratnāni dhanāni ca||33||

tāni lōkāṁśca suśrōṇi māṁ ca bhuṅ-kṣva yathā sukham|
na rāmastapasā dēvi na balēna na vikramaiḥ|
na dhanēna mayā tulyaḥ tējasā yaśasā'pi vā|34||

piba vihara ramasva bhuṅ-kṣva bhōgān
dhananicayaṁ pradiśāmi mēdinīṁ ca|
mayi lala lalanē yathāsukhaṁ tvaṁ
tvayi ca samētya lalantu bāndhavāstē || 35||

kusumita tarujāla saṁtatāni
bhramarayutāni samudratīrajāni|
kanaka vimala hārabhūṣitāṅgi
vihara mayā saha bhīru kānanāni||36||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē viṁśassargaḥ||

||ōm tat sat||

|| Om tat sat ||